Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 89
परो सय वह्निः पथ्याभिरस्यान दिवो न वर्ष्टिः पवमानोक्षाः | 
सहस्रधारो असदन नयस्मे मातुरुपस्थे वन आच सोमः || 
राजा सिन्धूनामवसिष्ट वास रतस्य नावमारुहद रजिष्ठाम | 
अप्सु दरप्सो वाव्र्धे शयेनजूतो दुह ईं पिता दुह ईं पितुर्जाम || 
सिंहं नसन्त मध्वो अयासं हरिमरुषं दिवो अस्य पतिम | 
शूरो युत्सु परथमः पर्छते गा अस्य चक्षसा परि पात्युक्षा || 
मधुप्र्ष्ठं घोरमयासमश्वं रथे युञ्जन्त्युरुचक्रर्ष्वम | 
सवसार ईं जामयो मर्जयन्ति सनाभयो वाजिनमूर्जयन्ति || 
चतस्र ईं घर्तदुहः सचन्ते समाने अन्तर्धरुणे निषत्ताः | 
ता ईमर्षन्ति नमसा पुनानास्ता ईं विश्वतः परि षन्ति पूर्वीः || 
विष्टम्भो दिवो धरुणः पर्थिव्या विश्वा उत कषितयो हस्ते अस्य | 
असत त उत्सो गर्णते नियुत्वान मध्वो अंशुः पवतैन्द्रियाय || 
वन्वन्नवातो अभि देववीतिमिन्द्राय सोम वर्त्रहा पवस्व | 
शग्धि महः पुरुश्चन्द्रस्य रायः सुवीर्यस्य पतयः सयाम || 
pro sya vahniḥ pathyābhirasyān divo na vṛṣṭiḥ pavamānoakṣāḥ | 
sahasradhāro asadan nyasme māturupasthe vana āca somaḥ || 
rājā sindhūnāmavasiṣṭa vāsa ṛtasya nāvamāruhad rajiṣṭhām | 
apsu drapso vāvṛdhe śyenajūto duha īṃ pitā duha īṃ piturjām || 
siṃhaṃ nasanta madhvo ayāsaṃ harimaruṣaṃ divo asya patim | 
śūro yutsu prathamaḥ pṛchate ghā asya cakṣasā pari pātyukṣā || 
madhupṛṣṭhaṃ ghoramayāsamaśvaṃ rathe yuñjantyurucakraṛṣvam | 
svasāra īṃ jāmayo marjayanti sanābhayo vājinamūrjayanti || 
catasra īṃ ghṛtaduhaḥ sacante samāne antardharuṇe niṣattāḥ | 
tā īmarṣanti namasā punānāstā īṃ viśvataḥ pari ṣanti pūrvīḥ || 
viṣṭambho divo dharuṇaḥ pṛthivyā viśvā uta kṣitayo haste asya | 
asat ta utso ghṛṇate niyutvān madhvo aṃśuḥ pavataindriyāya || 
vanvannavāto abhi devavītimindrāya soma vṛtrahā pavasva | 
śaghdhi mahaḥ puruścandrasya rāyaḥ suvīryasya patayaḥ syāma || 
Next: Hymn 90